असल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असल¦ न॰ अस्यते
“क्षिप्यतेऽनेन अस + कलच्। अस्त्रक्षेपो-पयुक्ते

१ मन्त्रभेदे

२ लौहे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असल¦ n. (-लं)
1. Iron.
2. Arms.
3. A mantra. E. अस to be, लच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असलम् [asalam], [अस्यते क्षिप्यते$नेन; अस् + कलच्]

Iron.

A Mantra used in discharging a missile.

Arms.

"https://sa.wiktionary.org/w/index.php?title=असल&oldid=489871" इत्यस्माद् प्रतिप्राप्तम्