असहन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असहनः, पुं, स्त्री, (न सहनः । नञ्समासः ।) शत्रुः । इति हेमचन्द्रः ॥ (अधीरः । असहिष्णुः । यथा, -- “कस्मात् प्राप्य तिरस्क्रियामसहनोऽप्यस्थादिति प्रस्तुते” । इति महावीरचरिते । “प्रिया मुञ्चत्यद्य स्फुटमसहना जीवितमसौ” । इति रत्नावल्यां । क्षमाराहित्यम् । यथा, साहित्य- दर्पणे । “अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् । प्राणात्ययेप्यसहनं तत्तेजः समुदाहृतम्” ॥ इति ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असहन¦ पु॰ न सहति सह--ल्यु न॰ त॰।

१ शत्रौ।

२ क्षमा-शुन्ये त्रि॰। भावे ल्युट् अभावे न॰ त॰।

३ क्षमाभावे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असहन¦ mfn. (-नः-ना-नं) Unable to endure. m. (-नः) An enemy. n. (-नं) In- tolerance, impatience. E. अ neg. सह to bear, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असहन [asahana], a. Not enduring, intolerant, impatient, envious, jealous, असहना खलुसा । दूरारूढश्चास्याः प्रणयः V.4; Me.54 (v. l.), प्रिया मुञ्चत्यद्य ध्रुवमसहना जीवितमसौ Ratn. 3.15; Śi.15.39. -नः An enemy. -नम् Intolerance, impatience; jealousy परगुणासहनम् = असूया.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असहन/ अ-सहन mf( आ)n. not able to endure , unenduring( ifc. ) Katha1s.

असहन/ अ-सहन mf( आ)n. envious , jealous Megh. Vikr. etc.

असहन/ अ-सहन m. an enemy L.

असहन/ अ-सहन n. not tolerating Sa1h.

"https://sa.wiktionary.org/w/index.php?title=असहन&oldid=489874" इत्यस्माद् प्रतिप्राप्तम्