असहनीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असहनीय¦ mfn. (-यः-या-यं) Unbearable, insufferable. E. अ neg. सहनीय to be borne; also असहितव्य and असह्य।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असहनीय [asahanīya],

"https://sa.wiktionary.org/w/index.php?title=असहनीय&oldid=489875" इत्यस्माद् प्रतिप्राप्तम्