असहाय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असहाय¦ त्रि॰ नास्ति सहायोयस्य।

१ सहचरशून्ये अन्य-साहाय्यरहिते

२ सङ्गरहिते च
“कपालं वृक्षमूलानिकुचेलमसहायता। समता चैव सर्व्वस्मिन्नेतन्मुक्तस्यलक्षणम्,” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असहाय¦ mfn. (-यः-या-यं) Lonely, solitary, friendless. E. अ neg. सहाय an associate.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असहाय [asahāya], a.

Friendless, lonely, solitary; एकमसहा- यमगारम P.V.1.113 Com.

Without companions or assistants; Ms.7.3. अपि यत्सुकरं कर्म यदप्येकेन दुष्करम् । विशेषतो$सहायेन किं नु राज्यं महोदयम् ॥ 55; ˚ता, -त्वम् loneliness, solitude; Ms.6.44; ˚वत् without companions, friendless; एक एव चरेन्नित्यं सिद्धयर्थमसहायवान् Ms.6.42.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असहाय/ अ-सहाय mfn. without companions , friendless Mn. vii , 30 and 55 S3a1rn3g.

असहाय/ अ-सहाय mfn. solitary (as a house) Pa1n2. Sch.

"https://sa.wiktionary.org/w/index.php?title=असहाय&oldid=489876" इत्यस्माद् प्रतिप्राप्तम्