असहिष्णु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असहिष्णु¦ त्रि॰ न सहिष्णुः। अक्षमे सहनशीलभिन्ने
“स्वजनबन्धुजनेष्वसहिष्णुता” नीतिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असहिष्णु¦ mfn. (-ष्णुः-ष्णुः-ष्णु) Impatient, unenduring. E. अ neg. and सहिष्णु bearing.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असहिष्णु [asahiṣṇu], a.

Impatient, unenduring, envious or jealous of; as in परसुखासहिष्णुः.

Quarrelsome; ˚ता impatience, envy; सुजनबन्धुजनेष्वसहिष्णुता Bh.2.52.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असहिष्णु/ अ-सहिष्णु mfn. unable to endure (with acc. loc. or ifc. ) Sus3r. Ra1jat. etc.

असहिष्णु/ अ-सहिष्णु mfn. impatient , unenduring , envious , quarrelsome Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=असहिष्णु&oldid=489877" इत्यस्माद् प्रतिप्राप्तम्