असह्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असह्यः, त्रि, (न सह्यः । नञ्तत्पुरुषः ।) असह- नीयः । असोढव्यः । सहनायोग्यः । यथा, -- “वरं रामशराः सह्या न च वैभीषणं वचः । असह्यं ज्ञातिदुर्व्वाक्यं मेघान्तरितराद्रवत्” ॥ इति महानाटकं ॥ ज्ञातिदुर्व्वाक्यमित्यत्र दुर्व्वचो ज्ञातेरिति च पाठः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असह्य¦ त्रि॰ न सह्यः। सोढुमशक्ये
“असह्यपीडं भगवन्नृणमन्त्यमवेहि मे”
“द्विषामसह्यः सुतरां तरूणाम्” इतिच रघुः।
“नववैधव्यमसह्यवेदनम्” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असह्य¦ mfn. (-ह्यः-ह्या-ह्यं) Intolerable, unbearable. E. अ neg. सह्य to be borne.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असह्य [asahya], a.

Unbearable, insufferable, intolerable; (ददर्श) तदपारमसह्यं च वानराणां महाबलम् Rām.6.26.7; R.18.25. नववैधव्यमसह्य- वेदनम् Ku.4.1.

Impracticable, impossible (असह्यं द्रष्टुं = invisible). -Comp. -पीड a. Causing intolerable pain; असह्यपीडं भगवन्नृणमन्त्यमवेहि मे R.1.71.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असह्य/ अ-सह्य mf( आ)n. unbearable , insufferable , insuperable SV. MBh.

असह्य/ अ-सह्य mf( आ)n. impracticable , impossible MBh. iii , 12255 seq.

असह्य/ अ-सह्य mf( आ)n. with द्रष्टुम्, " impossible to be seen " i.e. invisible Up.

"https://sa.wiktionary.org/w/index.php?title=असह्य&oldid=489879" इत्यस्माद् प्रतिप्राप्तम्