असाधन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असाधन¦ न॰ अभावे न॰ त॰।

१ सम्पादनाभावे साधनं हेतुःन॰ त॰।

२ अकारणे न॰ ब॰।

३ कारणशून्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असाधन¦ mfn. (-नः-ना-नं) Without means. n. (-नं)
1. Non-accomplishment.
2. Not proving or establishing. E. अ neg. and साधन implement or means.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असाधन [asādhana], a. Without means, destitute of resources, materials, or instruments; Pt.2.1.

नम् Nonaccomplishment.

Not proving or establishing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असाधन/ अ-साधन mfn. without means , destitute of resources or materials or instruments or implements MBh. etc.

असाधन/ अ-साधन n. not a means , anything not effective of an object , Kap.

"https://sa.wiktionary.org/w/index.php?title=असाधन&oldid=489886" इत्यस्माद् प्रतिप्राप्तम्