असाधु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असाधु¦ त्रि॰ न॰ त॰।

१ साधुभिन्ने,

२ असच्चरिते,

३ दुष्टे
“अतोऽर्हसि क्षन्तुमसाधु साधु वा” किरा

४ संस्कृतशब्दभिन्ने,अप्रभ्रंशादौ च।
“असाधुरनुमानेन”
“असाधूनां प्रयोगेतु प्रत्यवायोऽपि नो तथा इति” च हरिः। स्त्रियां[Page0550-b+ 38] ङीप्। असाध्वी भारती असाध्वी योषित् इत्यादि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असाधु¦ mfn. (-धुः-धुः-ध्वी-धु) Wicked, bad. f. (-ध्वी) An unchaste wife. E. अ neg. साधु virtuous.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असाधु [asādhu], a. Not good, bad, distasteful, unpleasant; अतो$र्हसि क्षन्तुमसाधु साधु वा Ki.1.4.

Wicked.

Illbehaved (with loc.); असाधुर्मातरि Sk., असाधुः पितरि Mbh.2.3.36

Corrupt, not properly formed orSanskrit (as a word); यथा गोणीशब्दः सास्नादिमति असाधुः Bhartṛi. Mbh. Dīpikā -ध्वी An unchaste woman. ˚ता,-त्वम् Wickedness. -Comp. -वृत्ता an unchaste woman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असाधु/ अ-साधु mfn. ( Pa1n2. 6-2 , 160 ) not good , wicked , bad S3Br. MBh. etc.

असाधु/ अ-साधु mfn. wrong Comm. on TPra1t.

असाधु/ अ-साधु m. ( उस्)not an honest man , a wicked man S3Br. Mn. etc.

असाधु/ अ-साधु n. anything bad , evil S3Br. ( साध्वसाधुनी, " good and evil ") MBh. etc.

असाधु/ अ-साधु mfn. disfavour , disgrace , only(520869 उनाinstr. ind. )disfavourably S3Br. ii ChUp. (See. 3. अ-सामन्)

"https://sa.wiktionary.org/w/index.php?title=असाधु&oldid=489888" इत्यस्माद् प्रतिप्राप्तम्