असाध्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असाध्यम्, त्रि, (न साध्यं साधयितुमशक्यम् ।) असा- धनीयं । साधनायोग्यं । अशक्यं । असाधितव्यं । यथा, -- “सहजानि त्रिदोषाणि यानि चाभ्यन्तरा वलिं । जायन्तेऽर्शांसि संगृह्य तान्यसाध्यानि निर्द्दिशेत्” ॥ इति भावप्रकाशः ॥ अपि च । “य इदं प्रपठेन्नित्यं दुर्गानामशतात्मकं । नासाध्यं विद्यते तस्य त्रिषु लोकेषु पार्व्वति” ॥ इति विश्वसारतन्त्रे दुर्गाशतनामात्मकं स्तोत्रं ॥ (“साध्या याप्यत्वमायान्तियाप्याश्चासाध्यतां तथा । घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम्” । “अमर्म्मोपहिते देशे शिरासन्ध्यस्थिवर्ज्जिते । विकारो योऽनुपर्य्येति तदसाध्यस्य लक्षणं” ॥ इति सुश्रुतः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असाध्य¦ त्रि॰ साधयितुमशक्यः।

१ साधयितुमशक्ये रिपौरोगादौ च
“असाध्यं कुरुते कोपं प्राप्ते काले-गदो यथा” माघः। असाध्यरोगाश्च सुश्रुते उक्ताः तेच अवारणीयशब्दे

४४

९ पृष्ठे दर्शिताः
“ऊर्द्ध्वं साध्यमधो-याप्यमसाध्य युगपद्गत” मित्यादयोऽपि विशेषतोऽसाध्यावैद्यके उक्ताः ततएव ते वेदितव्याः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असाध्य¦ nfn. (-ध्यः-ध्या-ध्यं)
1. Not to be effected, not proper or able to be accomplished.
2. Incurable, irremediable.
3. Not susceptible of proof. E. अ neg. साध्य to be done. [Page079-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असाध्य/ अ-साध्य mfn. not to be effected or completed , not proper or able to be accomplished Ya1jn5. ii , 196 Hariv. etc.

असाध्य/ अ-साध्य mfn. incurable , irremediable MBh. iv , 395 Sus3r. etc.

असाध्य/ अ-साध्य mfn. not to be overpowered or mastered Pan5cat. Ka1m.

असाध्य/ अ-साध्य mfn. not susceptible of proof Comm. on Ya1jn5. ii , 6.

"https://sa.wiktionary.org/w/index.php?title=असाध्य&oldid=489890" इत्यस्माद् प्रतिप्राप्तम्