सामग्री पर जाएँ

असामयिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असामयिक¦ त्रि॰ समयोऽस्य प्राप्तः ठञ् न॰ त॰। अप्राप्त-काले
“किमसामयिकं वितन्वता मनसः क्षोभमुपात्तरंहसः” किरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असामयिक¦ mfn. (-कः-की-कं) Unseasonable. E. अ neg. समय time, ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असामयिक [asāmayika], a. (-की f.) Inopportune, unseasonable; किमसामयिकं वितन्वतां मनसः क्षोभमुपात्तरंहसः Ki.2.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असामयिक/ अ-सामयिक mfn. unseasonable Kir. ii , 40.

"https://sa.wiktionary.org/w/index.php?title=असामयिक&oldid=489893" इत्यस्माद् प्रतिप्राप्तम्