असामान्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असामान्य¦ त्रि॰ नास्ति सामान्यं तुल्यता यस्य। अनुपमे। अभावे न॰ त॰। तुल्यत्वाभावे त्रि॰। असाम्यमप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असामान्य¦ mfn. (-न्यः-न्या-न्यं) Peculiar, not common. n. (-न्यं) Peculiar or special property. E. अ neg. सामान्य common.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असामान्य [asāmānya], a.

Not common, peculiar, exclusive, sole; रामं सीतापरित्यागादसामान्यपतिं भुवः R.15.39.

Extraordinary. -न्यम् A peculiar or special property.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असामान्य/ अ-सामान्य mfn. not common , special , Sa1n3khyak.

असामान्य/ अ-सामान्य mfn. uncommon , peculiar MBh. i , 5308 Katha1s. etc.

असामान्य/ अ-सामान्य mfn. special property L.

"https://sa.wiktionary.org/w/index.php?title=असामान्य&oldid=507621" इत्यस्माद् प्रतिप्राप्तम्