असार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असारः, पुं, (नास्ति सारो यस्य ।) एरण्डवृक्षः । इति शब्दचन्द्रिका ॥

असारम्, त्रि, (नास्ति सारो यस्य ।) साररहितवस्त । स्थिरांशशून्यं । तत्पर्य्यायः । फल्गु २ । इत्य- मरः ॥ निःसारं ३ निष्फलं ४ । इति शब्दरत्ना- वली ॥ वार्त्तं ५ । इति जटाधरः ॥ (यथा -- मनुसंहितायां ८ । २०३ । “नान्यदन्येन संसृष्टरूपं विक्रयमर्हति । न चासारं न च न्यूनं न दूरे न तिरोहितम्” । “असारे खलु संसारे त्रीणि साराणि भावयेत्” । इति हितोपदेशे ॥ “निदर्शनमसाराणां लघुर्बहुतृणं नरः ।” इति माघे ॥ “बहूनामप्यसाराणां समवायो बलावहः ।” इति पञ्चतन्त्रे ॥ “धिगिमां देहभृतामसारताम् ।” इति रघुवंशे ॥ “अतो विपरीतास्त्वसाराः” ॥ इति चरकः ॥)

असारम्, क्ली, नास्ति सारो यस्य ।) अगुरु । इति रा- जनिर्घण्टः ॥ (अगुरुशब्देऽस्य विशेषो ज्ञेयः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असार वि।

निःसारम्

समानार्थक:असार,फल्गु,वार्त

3।1।56।2।1

निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम्. अवसारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असार¦ पु॰ न॰ नास्ति

१ सारो यस्य। सारहीने एरण्डे वृक्षभेदे।

२ निस्सारे त्रि॰।
“असारः खलु संसारः” इत्युद्भटः।
“निदर्शनमसाराणां लघुर्वहुतृणं नरः” माघः
“धिगिमां देहभूतामसारताम्” रघुः।

४ अगुरुचन्दनेन॰ राजनि॰। न॰ त॰।

३ सारभिन्ने तुच्छत्वे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असार¦ mfn. (-रः-रा-रं)
1. Sapless, pithless.
2. Vein, unprofitable.
3. Weak, feeble. n. (-रं) The castor oil tree. E. अ priv. and सार juice, sap, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असार [asāra], a. [न. ब.]

Sapless, insipid.

(a) Without essence, useless; असारः खलु संसारः Udb.; (b) worthless, unsubstantial, without strength, stuff or value, deprived of its essence; असारं संसारं परि- मुषितरत्नं त्रिभुवनम् Māl.5.3; U.1; असारे खलु संसारे सारमेतच्चतुष्टयम् Dharm.12,13; तत्संसारमसारमेव निखिलं वुद्ध्वा वुधा बोधकाः Bh.3.146.

Vain, unprofitable; Pt.1.28.

Weak, feeble, infirm, fragile; श्रुति- पथमसारम् Mu.6.14; बहूनामप्यसाराणां संहतिः कार्यसाधिका (समवायो हि दुर्जयः) Pt.1.331; Śi.2.5.

Poor; Dk.4.

With no enthusiasm, not ready; सुयुद्धकामुकं सारमसारं विपरीतकम् । Śukra.4.872.

रः, रम् Unessential or unimportant portion; कुर्यादसारभङ्गो हि सारभङ्गमपि स्फुटम् H.3.82.

N. of a tree (एरण़्ड).

Aloe wood. (Mar. अगरु).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असार/ अ-सार mfn. sapless , without strength or value , without vigour , spoiled , unfit , unprofitable Mn. viii , 203 Sus3r. etc.

असार/ अ-सार m. " worthlessness "See. सारा-सार

असार/ अ-सार m. Ricinus Communis (castor-oil tree) L.

असार/ अ-सार n. Aloe wood L.

"https://sa.wiktionary.org/w/index.php?title=असार&oldid=489895" इत्यस्माद् प्रतिप्राप्तम्