सामग्री पर जाएँ

असावधानता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असावधानता¦ f. (-ता) Carelessness. E. तल् added to the last, or with त्व, असावधानत्वं।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असावधानता/ अ-सा f. carelessness.

"https://sa.wiktionary.org/w/index.php?title=असावधानता&oldid=489898" इत्यस्माद् प्रतिप्राप्तम्