असिर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिर¦ त्रि॰ अस + क्षेपे किरच्। क्षेपके।
“यःसूर्य्यस्यासि-रेण मृज्यते” ऋ॰

९ ,

७६ ,

४ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिरः [asirḥ], [अस् क्षेपे किरच्]

A beam, a ray; यः सूर्यस्या- सिरेण मृज्यते Rv.9.76.4.

An arrow, a bolt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिर m. (2. अस्) , " an arrow " , a beam , ray RV. ix , 76 , 4.

"https://sa.wiktionary.org/w/index.php?title=असिर&oldid=213262" इत्यस्माद् प्रतिप्राप्तम्