असु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असु, क्ली, (अस्यतेऽनेन । अस् + उ ।) चित्तं । उपतापः । इत्युणादिकोषः ॥

असुः, पुं, (अस्यन्ते इति । अस् + उ ।) प्राणः पञ्चप्राणेषु बहुवचनान्तः । असवः । इत्यमरः ॥ (“तेजस्विनः सुखमसूनपि संत्यजन्ति” । इति नीतिशतके । ९९ श्लोकः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असु पुं-बहु।

पञ्चवायवः

समानार्थक:असु,प्राण

2।8।119।2।1

प्रग्रहोपग्रहौ बन्द्यां कारा स्यात्बन्धनालये। पूंसि भूम्न्यसवः प्राणाश्चैवं, जीवोऽसुधारणम्.।

पदार्थ-विभागः : , द्रव्यम्, वायुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असु¦ पु॰ अस्यते क्षिप्यते अस--उन्।

१ चित्ते। कर्त्तरि उन्। [Page0556-a+ 38]

२ तापे। करणे उन्।

३ पञ्चवृत्तिषु वायुभेदेषु पु॰ ब॰ व॰।
“शेषेजातो भवेद्व्यमुः ज्योति॰।
“आचम्योदक् परावृत्य त्रिराचम्यशनैरसून्” मनुः।
“शरीरेभ्योऽमरारीणामसूतिव विचि-न्वति” देवीमा॰
“त्यजन्त्यसून् शर्म्मच मानिनो वरं त्यजन्तिनत्वेकमयाचितव्रतम्” नैषधम्। प्राणवृत्तीनां भेदविवक्षायामेवबहुत्वम् एकत्वविवक्षायां तु एकवचनान्ततामिच्छन्ति अतएव-
“प्राणापानौ समौकृत्वा” गीता
“प्राणोह पिता प्राणोह माते-त्यादौ प्राणशब्दवत् असुशब्दोप्येकवचनः” नानददसुं ऋ॰

१ ,

१४

० ,

८ ।
“उदीर्घ्वं जीवो असुर्न आगादप” ऋ॰

१ ,

११

३ ,

१६ ,

४ दशगुर्व्वक्षरोच्चारणकाले पलषष्ठ-भागे च
“गुर्व्वक्षरैः खेन्दुमितैरसुस्तैः षद्भिः पलं तैर्घ-टिका खषड्भिः” सि॰ शि॰

५ प्रज्ञायाम् निरो।

असु¦ उपतापे कण्ट्वा॰ यक्। असूयति आसूयीत्असूयामास। असूया। असूञ इत्येके असूयति ते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असु¦ m. pl. always, (असवः) The five vital breaths or airs of the body. n. (-सु)
1. Reflexion, thought, or the heart as the seat of it.
2. Afflic- tion. E. अस to be, &c. and उ Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असुः [asuḥ], [अस्यते क्षिप्यते अस्-उन् Uṇ 1.1; cf. Nir.; स हि अस्तः शरीरे भवति तस्य तत्र नित्यमवस्थानम्]

Breath; मीनगन्ध्यसु- गन्धेन कुर्वन्ती मार्गदूषणम् Bhāg.6.13.13; life, spiritual life; Rv.15.1.1.

life of departed spirits.

Water.

Heat.

(pl.) (a) The five vital breaths or lifewinds in the body; असुभिः स्थास्नु यशश्चिचीषितः Ki.2.19; परीक्षितं दुर्लभानसून् प्रापितवान् K.175; Bh.2.11; (b) wisdom (प्रज्ञा Nir.).

The time taken in pronouncing 1 long syllables.

A sixth part of a pala q. v. n.

(सु) Reflection, thought.

Heart, mind.

Grief.-Comp. -तृप् (प) -भर a. Enjoying one's life, devoted to worldly pleasures; मातरं पितरं भ्रातृन्सर्वांश्च सुहृदस्तथा । घ्नन्ति हयसुतृपो लुब्धा राजानः प्रायशो भुवि Bhāg.1.1.67. -धारणम्, -णा sustenance of life, life, existence. -नीतः the lord of spirits; इमौ युनज्मि ते वह्नी असुनीताय वोढवे Av.18.2.56. (-तम्) the world of spirits. -नीतिः f. the life or the spirits (personified as a female deity invoked for the preservation of life); असुनीते मनो अस्मासु धारय Rv.1.59.5.

भङ्गः destruction or loss of life; मलिनमसुभङ्गे- प्यसुकरम् Bh.2.28.

danger or fear about life. -भृत्m. a living being, a creature. -सम a. as dear as life, dearly loved. (-मः) a husband, lover; मुहुरसुसममाघ्नती नितान्तम् Śi.7.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असु m. (1. अस्) , Ved. breath , life RV. AV. etc.

असु m. life of the spiritual world or departed spirits RV. x , 15 , 1

असु m. (in astron. ) " respiration " , = four seconds of sidereal time or one minute of arc Su1ryas.

असु m. = प्रज्ञाNaigh.

असु m. pl. (in later language only असवस्)the vital breaths or airs of the body , animal life AV. Mn. iii , 217 , etc.

असु n. grief L.

असु n. (= चित्त)the spirit L.

"https://sa.wiktionary.org/w/index.php?title=असु&oldid=489932" इत्यस्माद् प्रतिप्राप्तम्