असुख

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असुखम्, क्ली, (न सुखम् । नञ्समासः ।) दुःखं । इति हेमचन्द्रः ॥ (यथा मनुसंहितायां १२ । १९ । “तौ धर्म्मं पश्यतस्तस्य पापं चातन्द्रितौ सह । याभ्यां प्राप्नोति संपृक्तः प्रेत्येह च सुखासुखम्” ॥ तत्रैव ४ । ७० । “न कर्म्म निष्फलं कुर्य्यान्नायत्यामसुखोदयम्” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असुख¦ न॰ विरोधे न॰ त॰।

१ दुःखे असुखोदयः असुखावहःअसुखोदर्कः
“तत्तत् प्राप्य सुखासुखम्” गीता
“याभ्यांप्राप्वोति संस्पृक्ताः प्रेत्येह च सुखासुखम्” मनुः। न॰ ब॰।

२ सुखशून्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असुख¦ n. (-खं) Sorrow, pain, affliction, &c. E. अ neg. and सुख pleasure.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असुख [asukha], a. Unhappy, sorrowful. अनित्यमसुखं लोकम् Bg.9.33

Not easy (to obtain), difficult श्रेयांसि लब्धुमसुखानि विनान्तरायैः Ki.5.49. -खम् Sorrow, pain, affliction; असुखं दर्शितं विकारेण M.4. -Comp. -आवह a. pained with grief. -आविष्ट a. afflicted with grief or pain, causing great pain. -उदय a. causing or ending in unhappiness; न कर्म निष्फलं कुर्यान्नायत्यामसुखोदयम् Ms.4.7.-उदर्क a. productive of or ending in unhappiness; तद्भवत्यसुखोदर्कं जीवतश्च मृतस्य च Ms.11.1. -जीविका an unhappy life.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असुख/ अ-सुख mf( आ)n. unhappy , sorrowful MBh. etc.

असुख/ अ-सुख mf( आ)n. painful N.

असुख/ अ-सुख mf( आ)n. not easy to (Inf.) Kir. v , 49

असुख/ अ-सुख n. sorrow , pain , affliction Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=असुख&oldid=489934" इत्यस्माद् प्रतिप्राप्तम्