असुन्दर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असुन्दर¦ त्रि॰ विरोधे न॰ त॰। सौन्दर्य्यहीने अनुत्कृष्टेकुत्सिते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असुन्दर¦ mfn. (-रः-रा-री-रं)
1. Plain, ugly.
2. Improper, unbecoming. E. अ neg. सुन्दर handsome.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असुन्दर [asundara], a. Not beautiful, or good or right; improper. किमप्यस्ति स्वभावेन सुन्दरं वाप्यसुन्दरम् Subhāṣ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असुन्दर/ अ-सुन्दर mfn. not good or right , improper Comm. on Mn. iv , 222.

"https://sa.wiktionary.org/w/index.php?title=असुन्दर&oldid=489940" इत्यस्माद् प्रतिप्राप्तम्