असुरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असुरी, स्त्री, (अस् + उरन् + ङीष् ।) राजिका । इत्यमरटोकायां भरतादयः । राई सर्षा इति भाषा ॥ असुरपत्नी ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असुरी f. a female demon , the wife of an असुर, KaushBr. (See. आसुरीand महा-सुरी)

"https://sa.wiktionary.org/w/index.php?title=असुरी&oldid=489954" इत्यस्माद् प्रतिप्राप्तम्