असुर्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असुर्य [asurya], a. [असुराय हिताः गवा˚ यत्]

Incorporeal, spiritual, divine.

Demoniacal, belonging to the Asuras or sprung from them (असुरस्य स्वम् P.IV.4.123).

यम् The water of the clouds.

Spirituality, divine nature.

The collective body of spiritual beings.-र्यः The Supreme Spirit; अपां नपादसुर्यस्य मह्ना Rv.2.35.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असुर्य/ असुर्य्अ mfn. (4)incorporeal , spiritual , divine RV.

असुर्य/ असुर्य्अ mfn. ( Pa1n2. 4-4 , 1 23 ) demoniacal , belonging or relating to the असुरs AitBr. S3Br.

असुर्य/ असुर्य्अ m. ( अस्)(= असुरm. See. )the supreme spirit RV. ii , 35 , 2.

असुर्य/ असुर्य्अ n. (3)spirituality , divine nature RV.

असुर्य/ असुर्य्अ n. the incorporeal , the collective body of spiritual beings RV. ([ Gmn. accentuates असुर्यin accordance with similar cases , as 2. समर्य(3) n. compared with 1. समर्य(4) mfn. ])

"https://sa.wiktionary.org/w/index.php?title=असुर्य&oldid=213341" इत्यस्माद् प्रतिप्राप्तम्