असूति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असूति¦ f. (-तिः)
1. Non-production, obstruction, removal.
2. Barrenness. E. अ neg. सूति bringing forth.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असूतिः [asūtiḥ], f.

Non-production, barrenness.

Obstruction, removal; तपसां सूतिरसूतिरापदाम् Ki.2.56.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असूति/ अ-सूति f. non-production , obstruction , removal Kir. ii , 56.

"https://sa.wiktionary.org/w/index.php?title=असूति&oldid=489960" इत्यस्माद् प्रतिप्राप्तम्