असूया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असूया, स्त्री, (असू ञ असूयायाम् । असू + यक् + अ ।) गुणषु दोषाविष्करणं । परगुणे दोषारोपणं इत्यमरः ॥ (यथा साहित्यदर्पणे । “असूयान्यगुणर्द्धीनामौद्धत्यादसहिष्णुता । दोषोद्घोषभ्रूविभेदावज्ञाक्रोधेङ्गितादिकृत्” ॥ इयञ्च “हर्षासूया विषादाः” । इत्यादिना व्यभि- चारिभावमध्येऽपि परिगणिता ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असूया स्त्री।

गुणेषु_दोषारोपः

समानार्थक:असूया

1।7।24।2।3

क्षान्तिस्तितिक्षाभिध्या तु परस्य विषये स्पृहा। अक्षान्तिरीर्ष्यासूया तु दोषारोपो गुणेष्वपि॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असूया¦ स्त्री असु (असू)--उपतापे कण्ड्वा॰ यक् अ। परगुणेषुदोषाविष्करणे
“पैशून्यं साहसं द्रोहईर्षासूयार्थ-दूषणम्। वाग्दण्डजञ्च पारुष्यं क्रोधजोदशकोगणः” मनुः।
“क्रुधद्रुहेर्य्यासूयार्थानां यं प्रति कोपः” पा॰।
“असूया परगुणेषु दोषाविष्करणम्” सि॰ कौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असूया¦ f. (-या)
1. Calumny, detraction.
2. The wife of the sage ATRI. E. असूञ् to detract from, a nominal root, and उक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असूया [asūyā], 1 Envy, intolerance, jealousy (of the happiness of others); क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः P.I.4.37;III.4.28;VIII.1.8. सासूयम् enviously.

Calumny, detraction (of the merits of others); असूया परगुणेषु दोषाविष्करणम् Sk. (= दोषारोपो गुणेष्वपि Ak.); Ms.7.48; R.4.23.

Anger, indignation; वधूरसूया- कुटिलं ददर्श R.6.82; सासूयमुक्ता सखी Ś.2.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असूया f. displeasure , indignation (especially at the merits or the happiness of another) , envy , jealousy Nir. A1p. Mn. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of मृत्यु. वा. १०. ४१.

"https://sa.wiktionary.org/w/index.php?title=असूया&oldid=489963" इत्यस्माद् प्रतिप्राप्तम्