सामग्री पर जाएँ

असौ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असौ¦ अव्य॰ सो--बा॰--डौ न॰ त॰। अदःशब्दार्थे।
“असौनामाऽयमिदं रूप इति” शत॰ ब्रा॰। अयञ्चसाक्षादादिः इति बहवः। असौकृत्य। गणरत्ने तुतत्र गणे अग्नौ इति पठितम् व्याख्यातञ्च अग्नौ इतितीक्ष्णत्वे अग्नौकृत्येति” इति।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असौ ( nom. )and असौ( voc. )

असौ See. अदस्and अमु-1.

"https://sa.wiktionary.org/w/index.php?title=असौ&oldid=213434" इत्यस्माद् प्रतिप्राप्तम्