सामग्री पर जाएँ

अस्तब्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तब्ध¦ mfn. (-ब्धः-ब्धा-ब्धं) Unconfounded. E. अ neg. स्तब्ध astounded.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तब्ध [astabdha], a.

Not firm or self-possessed, confused;

Not fired, moving, agile (as a bird); Rām.3.

Not arrogant or obstinate; modest; Mb.5,12. ˚त्वम् want of self-possession, confusion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तब्ध/ अ-स्तब्ध mfn. " not fixed " , moving , agile (as a bird) R. iii , 79 , 22

अस्तब्ध/ अ-स्तब्ध mfn. not arrogant or obstinate , unassuming , modest MBh. v , 1360 ; xii , 2709.

"https://sa.wiktionary.org/w/index.php?title=अस्तब्ध&oldid=489992" इत्यस्माद् प्रतिप्राप्तम्