अस्तमित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तमित¦ mfn. (-तः-ता-तं) Set, (as the sun.) E. अस्तम् and इत gone.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तमित/ अस्त--म्-इत mfn. set (as the sun) AV. etc.

अस्तमित/ अस्त--म्-इत mfn. come to an end , ceased , dead R. Ragh. etc.

"https://sa.wiktionary.org/w/index.php?title=अस्तमित&oldid=489996" इत्यस्माद् प्रतिप्राप्तम्