अस्तव्यस्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तव्यस्त¦ mfn. (-स्तः-स्ता-स्तं) Confused, disordered, irrelevant. E. अस्त and व्यस्त scattered.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तव्यस्त/ अस्त--व्यस्त mfn. scattered hither and thither , confused , disordered Su1ryapr. 18.

"https://sa.wiktionary.org/w/index.php?title=अस्तव्यस्त&oldid=489997" इत्यस्माद् प्रतिप्राप्तम्