अस्ताचल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्ताचलः, पुं, (अस्ताय अचलः । यद्वा अस्तः पश्चि- मोऽचलः) अस्तगिरिः । पश्चिमाचलः । इति शब्दरत्नावली । (“अस्ताचलचूडावलम्बिनि भगवति कुभुदिनीनायके चन्द्रमसि” । इति हितोपदेशः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्ताचल¦ पु॰ अस्यन्ते किरणा यत्र आधारे क्तकर्म॰। पश्चिमाचले अस्तगिरौ।
“अस्ताचलचूडावल-म्बिनि भगवति मरीचिमालिनि” काद॰ अस्ताद्रिप्रभृत-योऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्ताचल¦ m. (-लः) The western mountain. E. अस्त, and अचल a mountain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्ताचल/ अस्ता m. = अस्त-क्षितिभृत्See. Hit.

"https://sa.wiktionary.org/w/index.php?title=अस्ताचल&oldid=489999" इत्यस्माद् प्रतिप्राप्तम्