अस्तित्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तित्व¦ न॰ अस्ति भावः त्व। विद्यमानत्वे।
“न हि देहा-न्तरसम्बन्धिन आत्मनः प्रत्यक्षेणास्तित्वज्ञाने लौकायतिकाःबौद्धाश्च प्रतिकूलाः स्युः नास्त्यात्मेति” वृ॰ उ॰ भा॰।
“सर्व्वोह्यात्मास्तित्वं प्रत्येति न नाहमस्मीति” शा॰ भा॰। तल्। अस्तिताप्यत्र स्त्री।
“गौरस्तितावान् अस्तिपदसमभि-व्याहृतगौःपदस्मारितत्वात्” शब्दश॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तित्वम् [astitvam], Existence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तित्व/ अस्ति--त्व n. id. ib.

"https://sa.wiktionary.org/w/index.php?title=अस्तित्व&oldid=490003" इत्यस्माद् प्रतिप्राप्तम्