सामग्री पर जाएँ

अस्तु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तु, व्य, (अस् + तुन् ।) अङ्गीकारः । असूया । पीडा । इति विश्वमेदिनौ । असधातोः तुपि- कृतेऽप्येतद्रूपं स्यात् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तु अव्य।

असूयापूर्वकस्वीकारः

समानार्थक:अस्तु

3।4।13।2।2

समन्ततस्तु परितः सर्वतो विष्वगित्यपि। अकामानुमतौ काममसूयोपगमेऽस्तु च॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तु¦ अव्य॰ अस--दीप्तौ तुन्।

१ अनुज्ञायां,

२ पीडायाम्

३ प्रतिक्षेपे

४ असूयायाम्,

५ प्रकर्षे,

६ अङ्गीकारे,

७ प्रशंसा-याम्,

८ लक्षणे,

९ असूयापूर्बकाङ्गीकारे च।
“अस्तोश्चेतिवक्तव्यम्” वार्त्ति॰ सम्। अस्तुङ्कारः अभ्युपगमः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तु¦ ind. Be it so, let it be, implying assent, also reluctance and pain. E. अस to be, तुम् affix or the third person sing. imperative used as a particle.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तु [astu], ind. (Strictly 3rd pers. sing, Imperative of अस्) Let it be, be it so, well, implying permission; it is also said to have the senses of pain, contest, jealousy, superiority, acceptance, praise, indication, and acceptance with envy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तु (3. sg. Imper.) , let it be , be it so

अस्तु there must be or should be (implying an order).

"https://sa.wiktionary.org/w/index.php?title=अस्तु&oldid=490006" इत्यस्माद् प्रतिप्राप्तम्