अस्तेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तेय¦ न॰ अभावे न॰ त॰।

१ स्तेयाभावे।
“लोभस्य पुरतःकेऽमी सत्यास्तेयापरिग्रहाः” प्रबोधच॰
“अहिंसासत्या-स्तेयब्रह्मचर्य्यापरिग्रहायमाः” पात॰ सू॰ उक्ते

२ यम-भेदे च
“बलाद्रहसि वा परवित्ताहरणं स्तेयं तदभावोऽस्ते-यम्” वृत्तिः। तादृशयमानुष्ठानेऽवान्तरफलमपि तत्र दर्शि-तम्।
“अस्तेयप्रतिष्ठार्या सर्वरत्नोपस्थानम्” पात॰ सू॰। दिव्यरत्नानां स्वयमागत्यनिकटे उपस्थितिरित्यर्थः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तेय¦ n. (-यं) Honesty. E. अ neg. स्तेय theft.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तेयम् [astēyam], Not stealing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तेय/ अ-स्तेय n. not stealing Mn. Ya1jn5. etc.

"https://sa.wiktionary.org/w/index.php?title=अस्तेय&oldid=490008" इत्यस्माद् प्रतिप्राप्तम्