अस्थन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्थन् [asthan], n. (the base used in some of the cases of अस्थि; after acc.) A bone. -वत् a.

Having bones, bony; अस्थन्वन्तं यदनस्था बिभर्ति Rv.1.164.4.

Vertebrated (animal).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्थन् the base of the weak cases of अस्थिSee. , e.g. instr. अस्थ्ना, etc. (Ved. also instr. pl. अस्थभिस्RV. i , 84 , 13 ; and n. pl. अस्थानिPa1n2. 7-i , 76 ):

"https://sa.wiktionary.org/w/index.php?title=अस्थन्&oldid=490024" इत्यस्माद् प्रतिप्राप्तम्