अस्थाने

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्थाने¦ अव्य॰ स्थाने युक्तं न॰ त॰। अयुक्ते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्थाने¦ ind. Unseasonably, inopportunely. E. अ neg. स्थाने in place.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्थाने [asthānē], ind. Unseasonably, out of place, inopportunely, in a wrong place, on an unworthy object; उभयोरप्यस्थाने प्रयत्नः Mu.2; अस्थाने महानर्थोत्सर्गः क्रियते Mu.3; अस्थाने कोपः M.4.

"https://sa.wiktionary.org/w/index.php?title=अस्थाने&oldid=213599" इत्यस्माद् प्रतिप्राप्तम्