अस्थायी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्थायी, [न्] त्रि, स्थितिरहितः । नश्वरः । स्थातुं शीलमस्येति शीलार्थे णिनि स्थायी, न स्थायी अस्था- यीति नञ्समासनिष्पन्नः ॥

"https://sa.wiktionary.org/w/index.php?title=अस्थायी&oldid=490027" इत्यस्माद् प्रतिप्राप्तम्