अस्थिपञ्जर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्थिपञ्जरः, पुं, (अस्थि पञ्जर इव ।) शरीरास्थि- समूहः । तत्पर्य्यायः । करङ्कः २ कङ्कालं ३ । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्थिपञ्जर¦ पु॰ अस्थि पञ्जर इव। शरीरस्थास्थिसंहये पिञ्जराकारे कङ्काले।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्थिपञ्जर¦ m. (-रः) A skeleton. E. अस्थि and पञ्जर a cage.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्थिपञ्जर/ अस्थि--पञ्जर m. " cage of bones " , a skeleton L.

"https://sa.wiktionary.org/w/index.php?title=अस्थिपञ्जर&oldid=490036" इत्यस्माद् प्रतिप्राप्तम्