अस्थिभङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्थिभङ्ग¦ पु॰ अ स्थ्नो भङ्गः। अस्थिभञ्जने
“अस्थिभङ्गे गवा-ञ्चैव लाङ्गूलस्य च भेदने” स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्थिभङ्ग¦ m. (-ङ्गः)
1. Fracture.
2. A plant of supposed efficacy in fractures, (Cissus quadrangularis.) E. अस्थि and भङ्ग a breaking.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्थिभङ्ग/ अस्थि--भङ्ग m. fracture of the bones

अस्थिभङ्ग/ अस्थि--भङ्ग m. the plant Vitis Quadrangularis L.

"https://sa.wiktionary.org/w/index.php?title=अस्थिभङ्ग&oldid=490040" इत्यस्माद् प्रतिप्राप्तम्