अस्थिर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्थिरः, त्रि, (न स्थिरः । नञ्तत्पुरुषः ।) चञ्चल- प्रकृतिः । तत्पर्य्यायः । सङ्कसुकः २ । इत्यमरः । अनिश्चितः । इति खामी ॥ (“लुब्धः कूराऽवशोऽसत्यः प्रमादी भीरुरस्थिरः” ॥ इति हितोपदेशे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्थिर वि।

चलस्वभावः

समानार्थक:सङ्कसुक,अस्थिर

3।1।43।1।5

आक्षारितः क्षारितोऽभिशस्ते सङ्कसुकोऽस्थिरे। व्यसनार्तोपरक्तौ द्वौ विहस्तव्याकुलौ समौ॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्थिर¦ त्रि॰ न॰ त॰। स्थिरभिन्ने चञ्चले।
“अस्थिरत्वं ध्वजनाम्” काद॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्थिर¦ mfn. (-रः-रा-रं)
1. Trembling, shaken, unsteady.
2. Uncertain, unascertained.
3. Unworthy of confidence. E. अ neg. and स्थिर firm.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्थिर [asthira], a.

Not stable or firm, unsteady, fickle. मनश्चञ्चलमस्थिरम् Bg.6.26

Uncertain, unascertained, doubtful; जानीयादस्थिरां वाचम् Ms.8.71.

Unworthy of confidence; Rām.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्थिर/ अ-स्थिर mfn. unsteady , trembling , shaking S3Br. etc.

अस्थिर/ अ-स्थिर mfn. not permanent , transient R.

अस्थिर/ अ-स्थिर mfn. uncertain , unascertained , doubtful Mn. viii , 71 MBh. ii , 1965

अस्थिर/ अ-स्थिर mfn. not steady (in character) , changeable , not deserving confidence R. ii , 21 , 19 Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=अस्थिर&oldid=490044" इत्यस्माद् प्रतिप्राप्तम्