अस्पृश्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्पृश्य¦ त्रि॰ न स्प्रंष्टुमर्हः अर्हार्थे क्यप् न॰ त॰। स्पर्शायोग्येमलमूत्रादौ
“मलमूत्रपुरीषास्थि निर्गतं ह्यशुचि स्मृतम्” नारं स्पृष्ट्वा तु सस्नेहं सचेलं जलमाविशेत् मनुः। अस्पृश्यस्पर्शने चैव सद्यः स्नानं समाचरेत्” स्मृतिः। अस्पृश्य-द्रव्याणि च प्रायेण अशौचाशुद्धिशब्दयोः उक्तानि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्पृश्य¦ mfn. (-श्यः-श्या-श्यं) Not to be touched. E. अ neg. स्पृश्य tangible.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्पृश्य [aspṛśya], a.

Not to be touched.

Impure, unholy

Not tangible; स्पर्शनेन तदस्पृश्य मनसा त्ववगम्यते Mb.14.2.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्पृश्य/ अ-स्पृश्य mfn. not to be touched Hariv. BhP. etc.

अस्पृश्य/ अ-स्पृश्य mfn. not tangible MBh. xiv , 610

अस्पृश्य/ अ-स्पृश्य n. intangibleness BhP.

"https://sa.wiktionary.org/w/index.php?title=अस्पृश्य&oldid=490066" इत्यस्माद् प्रतिप्राप्तम्