अस्मदीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्मदीय¦ त्रि॰ अस्माकमिदम् छ। अस्मत्सम्बन्धिनि
“सहास्मदीयैरपि योधमुख्यैः” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्मदीय¦ mfn. (-यः-या-यं) Our, ours. E. अस्मद् I, and छ affix in the sense of the second case plur.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्मदीय [asmadīya], a. [अस्मद् छ] Our, ours; यदस्मदीयं न हि तत्परेषाम् Pt.2.15; सहास्मदीयैरपि योधमुख्यैः Bg.11.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्मदीय mfn. ( Pa1n2. 4-3 , 1 ) our , ours MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=अस्मदीय&oldid=490072" इत्यस्माद् प्रतिप्राप्तम्