अस्मद्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्मद्, त्रि, आत्मवाची सर्व्वनामशब्दः । अस्य रूपं यथा । अहं, आमि । आवां, आमरा दुइ । वयं, आमरा अनेक । इत्यादि व्याकरणं ॥ एकविंशति- विभक्तिषु तस्य रूपाणि यथा । अहं १ आवां २ वयं ३ । १ । मां ४ आवां ५ अस्मान् ६ । २ । मया ७ आवाभ्यां ८ अस्माभिः ९ । ३ । मह्यं १० आवाम्भां ११ अस्मभ्यं १२ । ४ । मत् १३ आवा- भ्यां १४ अस्मत् १५ । ५ । मम १६ आवयोः १७ अस्माकं १८ । ६ । मयि १९ आवयोः २० अस्मासु २१ । ७ । एतानि त्रिषु लिङ्गेषु समानानि द्वितीया-चतुर्थी-षष्ठीनां एकवचन-द्विवचन-वहुव- चनविभक्तिषु तस्य रूपान्तराणि यथा । द्वितीयै- कवचने मा । चतुर्थी-षष्ठ्योरेकवचने मे । आसां- द्विवचने नौ । आसां वहुवचने नः । श्लोकपाद- वाक्यादौ एतानि रूपाणि न स्युः । च वा हा ह एव शब्दयोगे अदर्शनार्थदश्यर्थधातुयोगे च न स्युः । इति व्याकरणं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्मद्¦ त्रि॰ अस--मदिक्। अहंप्रत्ययाबलम्बनत्वेन वेद्ये

१ प्रत्य-गात्मनि,

२ देहाभिमानिनि जीवे च।
“अहं देवो न चान्योऽ-स्मि ब्रह्मैवाहं न शोकभाक्”
“अहमात्मा गूडाकेश” ! गीता
“आवां जहि न यत्रोर्वी सलिलेन परिप्लुता” देवी माहा॰
“सर्वेवयमतः परम्”
“मान्तु वेद न कश्चन” गीता
“यः सर्वदास्मानपुषत् स्वपोषम्” भट्टिः
“मयाऽध्यक्षेण प्रकृतिः सूयतेसचराचरम्” गीता। अस्य लिङ्गत्रयेऽपि एकविधं रूपम्। आत्मवाचित्वे एवास्य सर्व्वनामता शब्दपरत्वे न गणकार्य्यम्
“अस्मदोद्वयोश्च” पा॰। द्विबहुचनपरत्वे अस्मद्--अण्। आस्माकः। खञ् आस्माकीन छ अस्मदीयः। एकवचनपरत्वे अण् मामकम् खञ् मामकीनम् छमदीयम्”। तसिल्अस्मत्तः एकवचने मत्तः
“मत्तः परतरं नास्ति” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्मद्¦ First person pronoun, (अहं) I. (आवां) We two. (वयं) We. E. अस to be, and मदिक् Una4di affix: the inflexions of this pronoun are very irregular.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्मद् [asmad], pron. [अस्-मदिक् Uṇ.1.136] A pronominal base from which several cases of the 1st personal pronoun are derived; it is also abl. pl. of the word.m. The individual soul, the embodied soul; यूयं वयं वयं यूयमित्यासीन्मतिरावयोः । किं जातमधुना येन यूयं यूयं वयं वयम् ॥ Bh.3.65 (quite estranged from each other). -Comp. -द्रुह् a. Ved. forming a plot against us or me, inimical; यो अस्मध्रुग् दुर्मन्मा कश्च वेनति Rv.8.6.7. -विध, अस्मादृश a. similar or like us.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्मद् base of the first person pl. , as used in comp.

अस्मद् also by native grammarians considered to be the base of the cases अस्मान्etc. (See. above ).

"https://sa.wiktionary.org/w/index.php?title=अस्मद्&oldid=490073" इत्यस्माद् प्रतिप्राप्तम्