अस्माक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्माक¦ त्रि॰ अस्माकमिदम् अण् अस्माकादेशः नि॰ वेदे अवृद्धिः। [Page0571-a+ 38] अस्मत्सम्बन्धिनि
“स रथेन रथीतमोऽस्माकेनाभियुग्वना” ऋ॰

६ ,

४५ ,

१५ । लोके तु आस्माकः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्माक [asmāka], a. Ved. for अस्माक (our, ours)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्माक mfn. (fr. अस्म+ अञ्च्? See. अपाकetc. ) our , ours RV. (See. आस्माक.)

"https://sa.wiktionary.org/w/index.php?title=अस्माक&oldid=213745" इत्यस्माद् प्रतिप्राप्तम्