अस्मि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्मि¦ अव्य॰ अस--मिन्। अहमर्थे,
“त्वामस्मिवच्मि विदुषांसमवायोऽत्र तिष्ठति” सा॰ द॰।
“अस्मिता”।
“दुडुम-नास्मि सागरम्” रघुः
“ब्रह्मैवास्मि न शोकभाक्”।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्मि [asmi], ind. (Strictly 1st. pers. sing. pres. of अस् to be) Used in the sense of 'I', अहम्; आसंसृतेरस्मि जगत्सु जातः Ki.3.6; दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि नास्मि दूये ॥ quoted by Malli; त्वामस्मि वच्मि विदुषां समवायो$- त्र तिष्ठति S. D.; अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः K. P.3. -Comp. -मानः Self-conceit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्मि " I am " , 1. अस्See.

"https://sa.wiktionary.org/w/index.php?title=अस्मि&oldid=490075" इत्यस्माद् प्रतिप्राप्तम्