सामग्री पर जाएँ

अस्मृति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्मृति¦ स्त्री अभावे न॰ त॰। स्मरणाभावे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्मृति¦ f. (-तिः)
1. Want of memory, forgetfulness.
2. Not being part of the institutes. E. अ neg. स्मृति memory or code of law.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्मृतिः [asmṛtiḥ], f. Want of memory, forgetfulness.

Not forming part of the institutes of law. -ति ind. Ved. Inattentively; यदस्मृति चकृम किं चिदग्न उपारिम चरणे जातवेदः Av.7.16.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्मृति/ अ-स्मृति f. non-remembrance , forgetting Ka1tyS3r. MBh.

अस्मृति/ अ-स्मृति f. want of memory , forgetfulness MBh. xiv , 999

अस्मृति/ अ-स्मृति f. the not being part of the institutes of law L.

"https://sa.wiktionary.org/w/index.php?title=अस्मृति&oldid=213753" इत्यस्माद् प्रतिप्राप्तम्