अस्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्रः, पुं, (अस् + रक् ।) कोणः । केशः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्र नपुं।

किरणः

समानार्थक:किरण,अस्र,मयूख,अंशु,गभस्ति,घृणि,रश्मि,भानु,कर,मरीचि,दीधिति,शिखा,गो,रुचि,पाद,हायन,धामन्,हरि,अभीषु,वसु

1।3।33।1।2

किरणोऽस्रमयूखांशुगभस्तिघृणिरश्मयः। भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम्.।

 : ज्योत्स्ना, रवेरर्चिः

पदार्थ-विभागः : , द्रव्यम्, तेजः

अस्र नपुं।

रक्तम्

समानार्थक:रुधिर,असृज्,लोहित,अस्र,रक्त,क्षतज,शोणित,कीलाल

2।6।64।1।4

रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्. बुक्काग्रमांसं हृदयं हृन्मेदस्तु वपा वसा॥

पदार्थ-विभागः : अवयवः

अस्र नपुं।

अश्रुः

समानार्थक:अस्रु,नेत्राम्बु,रोदन,अस्र,अश्रु,बाष्प

2।6।93।2।6

लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी। दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च॥

सम्बन्धि1 : नेत्रम्

पदार्थ-विभागः : , द्रव्यम्, जलम्

अस्र पुं।

केशः

समानार्थक:चिकुर,कुन्तल,बाल,कच,केश,शिरोरुह,वृजिन,अस्र

3।3।165।1।2

प्रदरा भङ्गनारीरुक्बाणा अस्राः कचा अपि। अजातशृङ्गो गौः कालेऽप्यश्मश्रुर्ना च तूवरौ॥

अवयव : कचोच्चयः

 : कुटिलकेशाः, ललाडगतकेशाः, शिखा, शिरोमध्यस्थचूडा, तपस्विजटा, रचितकेशः, निर्मलकेशः, केशात्कलापार्थः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्र¦ पु॰ अस--रन्।

१ कोणे

२ केशे च।

३ रुधिरे

४ चक्षुर्जले चन॰अश्रशब्दे उदा॰। [Page0571-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्र¦ m. (-स्रः)
1. A corner, an angle.
2. Hair. n. (-स्रं)
1. Blood.
2. A tear. E. अस to cast or throw, &c. affix रक्। [Page082-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्रः [asrḥ], [अस्-रन्]

A corner, an angle.

Hair of the head.

स्रम् Tear; अस्रोत्तरमीक्षितामिमाम् Ku.5.61. क्षणं सुधांशुः स्रवदस्रसिक्तः Rām. Ch.6.73.

Blood; अस्रस्तु कुन्तले कोणे रक्ते नेत्राम्बुनि स्मृतः Nm. तेषामद्य करिष्यामि तवास्रेणोदक- क्रियाम् Mb.3.157.49. -Comp. -अर्जक a. producing blood. (कः)

the white Tulsī plant.

the humour producing blood. -आह्वम् Saffron. -कण्ठः [अस्रः कोणः इव कण्ठो$स्य] an arrow. -खदिरः the red Mimosa (Mar. तांबडा खैर). -जम् flesh. -जित = अश्रजित् q. v.

पः 'a blood-drinker', a Rākṣasa or goblin; वध्यन्ते$स्रपपुङ्गवाः Mv.6.24.

the Nakṣatra मूला.

पा a leech.

a Dākinī or female imp. -पत्रकः N. of a plant (भिंडावृक्ष)-पित्तम् hemorrhage, involuntary discharge of blood from the mouth, nostrils &c. -फला, -ली- N. of a plant (सल्लकी). -मातृका chyle, chyme. -रोधिनी the plant लज्जालु Mimosa Pudica (Mar. लाजाळू). -बिन्दुच्छदा N. of a tuberous plant (लक्षणावृक्ष).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्र mfn. (2. अस्) , throwing TBr.

अस्र n. a tear Mn. R. etc. (often spelt अश्र).

अस्र n. blood Ragh. xvi , 15 (See. असृज्.)

अस्र m. hair of the head L.

"https://sa.wiktionary.org/w/index.php?title=अस्र&oldid=490077" इत्यस्माद् प्रतिप्राप्तम्