सामग्री पर जाएँ

अस्वास्थ्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्वास्थ्यम्, क्ली, सुस्थत्वाभावः । सुस्थताराहित्यं । स्वास्थ्यस्याभावः अस्वास्थ्यमित्यव्ययीभावसमास- निष्पन्नं ॥ (यथा शिशुपालबधे । “विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्द्दिवन्दिवः” ॥ भुक्ते स्वास्थ्यमुपैति च, इति ग्रहणीरोगेऽभिहितं माधवकरेण संगृहीतञ्च । अत्र हि अभुक्तेऽस्वास्थ्य- मिति तात्पर्य्यं ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्वास्थ्य¦ न॰ अभावे न॰ त॰।

१ स्वास्थ्याभावे
“य इत्थ-मस्वास्थ्यमहर्दिवं दिवः” माघः।

२ रोगादिद्यभिभवे चन॰ ब॰।

३ तद्वति त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्वास्थ्य¦ n. (-स्थ्यं) Indisposition, discomfort, indigence. E. अ neg. स्वास्थ्य well-being.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्वास्थ्यम् [asvāsthyam], 1 Indisposition, sickness.

Absence of ease or comfort, trouble, anxiety; य इत्थमस्वास्थ्यमहर्दिवं दिवः Śi.1.51.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्वास्थ्य/ अ-स्वास्थ्य n. indisposition , sickness , discomfort BhP. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=अस्वास्थ्य&oldid=490103" इत्यस्माद् प्रतिप्राप्तम्