अस्वीकार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्वीकार¦ पु॰ अभावे न॰ त॰।

१ स्वीकाराभावे न॰ ब॰।

२ तच्छून्ये त्रि॰। स्वीकारोऽङ्गीकारः प्रतिग्रहश्च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्वीकार¦ m. (-रः) Dissent, non-acquiescence. E. अ neg. स्वीकार promise.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्वीकार/ अ-स्वीकार m. non-acquiescence , dissent L.

"https://sa.wiktionary.org/w/index.php?title=अस्वीकार&oldid=490105" इत्यस्माद् प्रतिप्राप्तम्