अह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अह इ क भासे । (उभं-चुरां-अकं-सेट् ।) दीप्ति- रिति यावत् । इति कविकल्पद्रुमः ॥ इ क अंह- यति । भासो दीप्तिः । इति दुर्गादासः ॥

अह इ ङ गतौ । (भ्वादिं-आत्मं-सकं-सेट् ।) इति कविकल्पद्रुमः ॥ इ अंह्यते । ङ अंहते । इति दुर्गादासः ॥

अह, व्य, प्रशंसा । क्षेपणं । नियोगः । विनिग्रहः । इति मेदिनी ॥

अहम्, त्रि, अस्मद्शब्दस्य प्रथमान्तस्य रूपं । आमि इति भाषा । यथा आह्निकतत्त्वं, -- “अहं देवो न चान्योऽस्मि ब्रह्मैवास्मि न शोकभाक् । सच्चिदानन्दरूपोऽहं नित्यमुक्तस्वभाववान्” ॥ (तथा च रघुवंशे १ । ६८ । “सोहमिज्या विशुद्धात्मा प्रजालोपनिमीलितः”)

अहः [न्], क्ली, दिवा । इत्यमरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अह¦ गतौ आत्म॰ भ्वा॰ सक॰ इदित् सेट्। अंहते आंहिष्ट। आनंहे
“आनंहिरेऽद्रिं प्रति चित्रकूटम्”
“आंहि-षातां रघुव्याघ्रौ शरभङ्गाश्रमं ततः” भट्टिः। रि अंह्रिः पादःअसुन् अंहः पापम्। इन् बा॰ नलुक्। अहिःसर्पःकेदारश्च।
“एवा त इन्द्रोचथमहेम” ऋ॰

२ ,

१९ ,

७ , वेदे तुबा॰ नलुक्। लटः पञ्चानां लिटः पञ्चकादेशे ब्रुवश्चाहादेशःआह आहतुः आहुः आत्थ आहथुः
“इत्याहभगवान् मनुः” इत्यादौ तु चादिगणपठितं विभक्तिप्रतिरूपमाहेति।

अह¦ दीप्तौ चुरा॰ इदित् उभ॰ अक॰ सेट्। अंहयति ते आञ्जिहत् त।

अह¦ व्याप्तौ स्वा॰ प॰ सक॰ सेट्। अह्नोति। आहीत् आह। [Page0575-a+ 38]

अह¦ अव्य॰ अहि--घञ् पृ॰ नलोपः।

१ प्रशंसायां

२ क्षेपे,

३ वियोगे,

४ निग्रहे,

५ आचारातिशये,

६ अर्च्चने च।
“अत्यह तदिन्द्रोऽमुच्यत देवो हि सः”
“इदमहेदं सत्वंकृशपश्वल्पाज्यमथायम्” शत॰ व्रा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अह¦ r. 5th cl. (अहति) To pervade or occupy. (इ) अहि r. 1st. cl. (अंहते) To go or move: also 10th cl. (अंहयति) To shine.

अह¦ ind. A particle and interjection implying;
1. Commendation:
2. Rejecting, sending:
3. Deviation from custom, (improperly:)
4. Certainty, ascertainment. E. अ neg. ह from हन् to hurt, affix ड।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अह [aha], ind. A particle implying (a) praise (पूजा); (b) separation; (c) resolution, ascertainment, certainty; and translated by 'surely', 'certainly', 'yes', 'well'; (d) rejecting; (e) sending; (f) deviation from custom, impropriety) त्वमह ग्रामं गच्छ, त्वमह रथेनारण्यं गच्छ Sk. स्वयमह रथेन याति, उपाध्यायं पदातिं गमयति Sk. (g) hence, therefore (अथ); शर्वरीं भगवन्नद्य सत्यशील तवाश्रमे । उषिताः स्मो$ह वसतिमनुजानातु नो भवान् ॥ Rām.2.54.37.

अहम् [aham], pron. (Nom. Sing. of अस्मद्). 1 [cf. Zend azem;; L. ego; Germ. ich.] -Comp. -अग्रिका a contest for superiority, rivalry -अहमिका [अहमहं शब्दो$स्त्यत्र वीप्सायां द्वित्वं ठन् न टिलोपः P.II.1.72]

emulation, competition, assertion of superiority; अहमहमिका तु सा स्यात्परस्परं यो भवत्यहंकारः Ak.; अहमहमिकया प्रणाम- लालसानाम् K.14.81; अहमहमिकया मधुकरकुलैरनुबध्यमानम् 139, Mv.6.54.

egotism.

military vaunting.-कर्तव्य a. to be referred to self. (-व्यम्) the object of अहंकार.

कारः egotism, sense of self, self-love considered as an अविद्या or spiritual ignorance in Vedānta Phil.; निर्ममो निरहंकारः ...स शान्तिमधिगच्छति Bg.2.71,7.4; Ms.1.14; Y.3.177.

pride, self-consciousness, self-conceit, haughtiness.

(in Sāṅ. Phil.) the third of the eight producers or elements of creation, i. e. the conceit or conception of individuality, one of the 25 elements; Sāṅ. K.22,24,25; ˚वत् a. selfish, proud. -कारिन् a. proud, self-conceited. -कार्यम् that which is to be done by oneself, personal business or object. -कृत् a.

egotistic; यस्य नाहंकृतो भावः Bg.18.17.

proud, haughty, जातिरूपवयोवृत्तिविद्यादिभिरहंकृतः Y.3.151. -कृतिः f. egotism, high opinion of oneself, pride. -जुस् m. Thinking only of oneself; Ku.15.53. (v. l.) -पूर्व a. desirous of being first; अहंपूर्वाः पचन्ति स्म प्रसन्नाः पानभोजनम् Rām.2.12.96.-पूर्विका, -प्रथमिका [अहं पूर्वो$हं पूर्व इत्यभिधानं यत्र]

the running forward of soldiers with emulation; (hence) emulation, competition; जवादहंपूर्विकया यियासुभिः Ki.14.32.

bragging, vaunting. -प्रत्ययः [अह- मित्याकारकः प्रत्ययः] self-conceit. -भद्रम् [अहमेव भद्र इति निर्णयो यत्र] self-conceit, high opinion of one's own superiority.

भावः pride, egotism; अहंभावावृतो निस्त्रपः Bv.4.1.

= ˚मति q. v. -मतिः f.

self-love or self-illusion regarded as spiritual ignorance (in Vedānta Phil.).

conceit, pride, egotism. -वादिन् a. speaking only of oneself, proud, haughty; मुक्तसङ्गो$- नहंवादी ... कर्ता सात्त्विक उच्यते Bg.18.26. -श्रेयस् or °reeसम्n. claiming superiority for oneself; अहंश्रेयसे विवदमानाः Śat. Br. -सन a. Ved. gaining for oneself. -स्तम्भः Conceit; दरिद्रो निरहंस्तम्भो मुक्तः सर्वमदैरिह । कृच्छ्रं यदृच्छयाप्नोति तद्धि तस्य परं तपः ॥ Bhāg.1.1.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अह ind. (as a particle implying ascertainment , affirmation , certainty , etc. ) surely , certainly RV. AV. S3Br.

अह ind. (as explaining , defining) namely S3Br.

अह ind. (as admitting , limiting , etc. ) it is true , I grant , granted , indeed , at least S3Br. ([For the rules of accentuation necessitated in a phrase by the particle अहSee. Pa1n2. 8-1 , 24 seqq. ])

अह n. (only Ved. ; nom. pl. अहाRV. AV. ; gen. pl. अहानाम्RV. viii , 22 , 13 )= अःअर्See. , a day

अह n. often ifc. m( अह). ( e.g. द्वादशा-ह, त्र्य्-अह, षड्-अह, etc. ) or n. ( e.g. पुण्या-ह, भद्रा-ह, and सुदिना-ह)

अह n. See. also अह्नs.v.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AHA I : One of the aṣṭavasus. His father was Dharma and mother, Ratidevī. (M.B., Ādi Parva, Ślokas 17 to 20, Chapter 66).


_______________________________
*11th word in left half of page 17 (+offset) in original book.

AHA II (AHAH) : A sacred pond. If one bathes in it he will go to the land of the Sun. (M.B., Vana Parva, Śloka 100, Chapter 83).


_______________________________
*12th word in left half of page 17 (+offset) in original book.

AHA III : One born of the dynasty of demons (asura- vaṁśa). (See under Heti, the genealogy chart of the demon dynasty).


_______________________________
*13th word in left half of page 17 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अह&oldid=490107" इत्यस्माद् प्रतिप्राप्तम्