अहंयु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहंयुः, त्रि, (अहंमस्यास्तीति अहंशब्दात् “अहं- शुभयोर्युस्” इति युस् ।) अहङ्कारयुक्तः । गर्व्वान्वितः । तत्पर्य्यायः । अहङ्कारवान् २ । इत्यमरः ॥ (“अहंयुनाथ क्षितिपः शुभंयुः” । इति भट्टिः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहंयु वि।

साहङ्कारः

समानार्थक:अहङ्कारवत्,अहंयु

3।1।50।1।2

अहङ्कारवानहंयुः शुभंयुस्तु शुभान्वितः। दिव्योपपादुका देवा नृगवाद्या जरायुजाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहंयु¦ त्रि॰ अहमहङ्कारोऽस्त्यस्य युस्।

१ गर्व्वयुक्ते

२ अभिमा-निनि
“अहंयुनाथ क्षितिपः शुभंयुः” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहंयु¦ mfn. (-युः-युः-यु) Proud. m. (-युः) A warrior. E. अहम् I, and युस् affix: self-opinioned.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहंयु [ahaṃyu], a. [अहं अहंकारो$स्त्यस्य, अहं युस् P.V.2.14] Selfish, proud, haughty; अहंयुनाथ क्षितिपः शुभंयु: Bk.1.2. अहंयुना घनारण्यवर्तिना जिह्मवृत्तिना Śiva B.31.35.-युः A warrior.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहंयु/ अहं--यु mfn. ( Pa1n2. 5-2 , 140 ) proud , haughty RV. i , 167 , 7.

"https://sa.wiktionary.org/w/index.php?title=अहंयु&oldid=490114" इत्यस्माद् प्रतिप्राप्तम्