अहना

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहना¦ स्त्री अहर्मुस्वत्वेनास्त्यस्याः अच् नि॰ टिलोपाद्य-भावः। ऊषायाम् निरु॰।
“गृहंगृहमहना यात्यच्छा” ऋ॰

१ ,

१२

३ ,


“अहना ऊषेति” भाष्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहना [ahanā], Dawn, morning (उषा Sāy.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहना instr. with an earlier form of accentuation for अह्ना. See. before.

"https://sa.wiktionary.org/w/index.php?title=अहना&oldid=490118" इत्यस्माद् प्रतिप्राप्तम्