अहम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहम्, त्रि, अस्मद्शब्दस्य प्रथमान्तस्य रूपं । आमि इति भाषा । यथा आह्निकतत्त्वं, -- “अहं देवो न चान्योऽस्मि ब्रह्मैवास्मि न शोकभाक् । सच्चिदानन्दरूपोऽहं नित्यमुक्तस्वभाववान्” ॥ (तथा च रघुवंशे १ । ६८ । “सोहमिज्या विशुद्धात्मा प्रजालोपनिमीलितः”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहम्¦ अव्य॰ अह--अमु। अहङ्कारार्थे, अस्मदर्थे
“अहमर्थो-दयोयोऽयं चित्तात्मा वेदनात्मकः। एतच्चित्तद्रुमस्यास्यवीजं विद्धि महामते” वासि॰। अहंप्रत्ययः। अहङ्गारः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहम् [aham], pron. (Nom. Sing. of अस्मद्). 1 [cf. Zend azem;; L. ego; Germ. ich.] -Comp. -अग्रिका a contest for superiority, rivalry -अहमिका [अहमहं शब्दो$स्त्यत्र वीप्सायां द्वित्वं ठन् न टिलोपः P.II.1.72]

emulation, competition, assertion of superiority; अहमहमिका तु सा स्यात्परस्परं यो भवत्यहंकारः Ak.; अहमहमिकया प्रणाम- लालसानाम् K.14.81; अहमहमिकया मधुकरकुलैरनुबध्यमानम् 139, Mv.6.54.

egotism.

military vaunting.-कर्तव्य a. to be referred to self. (-व्यम्) the object of अहंकार.

कारः egotism, sense of self, self-love considered as an अविद्या or spiritual ignorance in Vedānta Phil.; निर्ममो निरहंकारः ...स शान्तिमधिगच्छति Bg.2.71,7.4; Ms.1.14; Y.3.177.

pride, self-consciousness, self-conceit, haughtiness.

(in Sāṅ. Phil.) the third of the eight producers or elements of creation, i. e. the conceit or conception of individuality, one of the 25 elements; Sāṅ. K.22,24,25; ˚वत् a. selfish, proud. -कारिन् a. proud, self-conceited. -कार्यम् that which is to be done by oneself, personal business or object. -कृत् a.

egotistic; यस्य नाहंकृतो भावः Bg.18.17.

proud, haughty, जातिरूपवयोवृत्तिविद्यादिभिरहंकृतः Y.3.151. -कृतिः f. egotism, high opinion of oneself, pride. -जुस् m. Thinking only of oneself; Ku.15.53. (v. l.) -पूर्व a. desirous of being first; अहंपूर्वाः पचन्ति स्म प्रसन्नाः पानभोजनम् Rām.2.12.96.-पूर्विका, -प्रथमिका [अहं पूर्वो$हं पूर्व इत्यभिधानं यत्र]

the running forward of soldiers with emulation; (hence) emulation, competition; जवादहंपूर्विकया यियासुभिः Ki.14.32.

bragging, vaunting. -प्रत्ययः [अह- मित्याकारकः प्रत्ययः] self-conceit. -भद्रम् [अहमेव भद्र इति निर्णयो यत्र] self-conceit, high opinion of one's own superiority.

भावः pride, egotism; अहंभावावृतो निस्त्रपः Bv.4.1.

= ˚मति q. v. -मतिः f.

self-love or self-illusion regarded as spiritual ignorance (in Vedānta Phil.).

conceit, pride, egotism. -वादिन् a. speaking only of oneself, proud, haughty; मुक्तसङ्गो$- नहंवादी ... कर्ता सात्त्विक उच्यते Bg.18.26. -श्रेयस् or °reeसम्n. claiming superiority for oneself; अहंश्रेयसे विवदमानाः Śat. Br. -सन a. Ved. gaining for oneself. -स्तम्भः Conceit; दरिद्रो निरहंस्तम्भो मुक्तः सर्वमदैरिह । कृच्छ्रं यदृच्छयाप्नोति तद्धि तस्य परं तपः ॥ Bhāg.1.1.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहम् nom. sg. , " I " RV. etc.

अहम् 21659 = अहंकरणSee. , (hence declinable gen. अहमस्, etc. ) BhP. [ Zd. अशेम्; Gk. ? ; Goth. ik ; Mod. Germ. ich ; Lith. asz ; Slav. az].

"https://sa.wiktionary.org/w/index.php?title=अहम्&oldid=490123" इत्यस्माद् प्रतिप्राप्तम्