अहर्निश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहर्निश¦ न॰ अहश्च निशा च समा॰ द्व॰। अहोरात्रयोः
“तयोः समुच्चयो मासः पितॄणां तदहर्निशम्” भा॰

६ स्क॰।
“तस्य सोऽहर्निशस्यान्ते प्रसुप्तः प्रतिबुध्यत” मनुः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहर्निश/ अहर्--निश n. day and night , a whole day Mn. i , 74 ; iv , 97

"https://sa.wiktionary.org/w/index.php?title=अहर्निश&oldid=490133" इत्यस्माद् प्रतिप्राप्तम्