अहल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहल¦ mfn. (-लः-ला-लं) Unploughed, unfurrowed. E. अ neg. हलि a furrow, अच् affix: also with the final unchanged, अहलि। [Page083-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहल [ahala] लि [li], लि a. Unploughed, unfurrowed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहल/ अ-हल mfn. unploughed , unfurrowed? Pa1n2. 5-4 , 121 (See. AV. xx , 131 , 9. )

"https://sa.wiktionary.org/w/index.php?title=अहल&oldid=490136" इत्यस्माद् प्रतिप्राप्तम्